सुबन्तावली ?तुन्दपरिमार्जक

Roma

पुमान्एकद्विबहु
प्रथमातुन्दपरिमार्जकः तुन्दपरिमार्जकौ तुन्दपरिमार्जकाः
सम्बोधनम्तुन्दपरिमार्जक तुन्दपरिमार्जकौ तुन्दपरिमार्जकाः
द्वितीयातुन्दपरिमार्जकम् तुन्दपरिमार्जकौ तुन्दपरिमार्जकान्
तृतीयातुन्दपरिमार्जकेन तुन्दपरिमार्जकाभ्याम् तुन्दपरिमार्जकैः तुन्दपरिमार्जकेभिः
चतुर्थीतुन्दपरिमार्जकाय तुन्दपरिमार्जकाभ्याम् तुन्दपरिमार्जकेभ्यः
पञ्चमीतुन्दपरिमार्जकात् तुन्दपरिमार्जकाभ्याम् तुन्दपरिमार्जकेभ्यः
षष्ठीतुन्दपरिमार्जकस्य तुन्दपरिमार्जकयोः तुन्दपरिमार्जकानाम्
सप्तमीतुन्दपरिमार्जके तुन्दपरिमार्जकयोः तुन्दपरिमार्जकेषु

समास तुन्दपरिमार्जक

अव्यय ॰तुन्दपरिमार्जकम् ॰तुन्दपरिमार्जकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria