Declension table of ?tundamānā

Deva

FeminineSingularDualPlural
Nominativetundamānā tundamāne tundamānāḥ
Vocativetundamāne tundamāne tundamānāḥ
Accusativetundamānām tundamāne tundamānāḥ
Instrumentaltundamānayā tundamānābhyām tundamānābhiḥ
Dativetundamānāyai tundamānābhyām tundamānābhyaḥ
Ablativetundamānāyāḥ tundamānābhyām tundamānābhyaḥ
Genitivetundamānāyāḥ tundamānayoḥ tundamānānām
Locativetundamānāyām tundamānayoḥ tundamānāsu

Adverb -tundamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria