Declension table of ?tundamāna

Deva

MasculineSingularDualPlural
Nominativetundamānaḥ tundamānau tundamānāḥ
Vocativetundamāna tundamānau tundamānāḥ
Accusativetundamānam tundamānau tundamānān
Instrumentaltundamānena tundamānābhyām tundamānaiḥ tundamānebhiḥ
Dativetundamānāya tundamānābhyām tundamānebhyaḥ
Ablativetundamānāt tundamānābhyām tundamānebhyaḥ
Genitivetundamānasya tundamānayoḥ tundamānānām
Locativetundamāne tundamānayoḥ tundamāneṣu

Compound tundamāna -

Adverb -tundamānam -tundamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria