Declension table of ?tumpyamāna

Deva

NeuterSingularDualPlural
Nominativetumpyamānam tumpyamāne tumpyamānāni
Vocativetumpyamāna tumpyamāne tumpyamānāni
Accusativetumpyamānam tumpyamāne tumpyamānāni
Instrumentaltumpyamānena tumpyamānābhyām tumpyamānaiḥ
Dativetumpyamānāya tumpyamānābhyām tumpyamānebhyaḥ
Ablativetumpyamānāt tumpyamānābhyām tumpyamānebhyaḥ
Genitivetumpyamānasya tumpyamānayoḥ tumpyamānānām
Locativetumpyamāne tumpyamānayoḥ tumpyamāneṣu

Compound tumpyamāna -

Adverb -tumpyamānam -tumpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria