Declension table of ?tumpyamāna

Deva

MasculineSingularDualPlural
Nominativetumpyamānaḥ tumpyamānau tumpyamānāḥ
Vocativetumpyamāna tumpyamānau tumpyamānāḥ
Accusativetumpyamānam tumpyamānau tumpyamānān
Instrumentaltumpyamānena tumpyamānābhyām tumpyamānaiḥ tumpyamānebhiḥ
Dativetumpyamānāya tumpyamānābhyām tumpyamānebhyaḥ
Ablativetumpyamānāt tumpyamānābhyām tumpyamānebhyaḥ
Genitivetumpyamānasya tumpyamānayoḥ tumpyamānānām
Locativetumpyamāne tumpyamānayoḥ tumpyamāneṣu

Compound tumpyamāna -

Adverb -tumpyamānam -tumpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria