Declension table of ?tumpyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tumpyamānaḥ | tumpyamānau | tumpyamānāḥ |
Vocative | tumpyamāna | tumpyamānau | tumpyamānāḥ |
Accusative | tumpyamānam | tumpyamānau | tumpyamānān |
Instrumental | tumpyamānena | tumpyamānābhyām | tumpyamānaiḥ tumpyamānebhiḥ |
Dative | tumpyamānāya | tumpyamānābhyām | tumpyamānebhyaḥ |
Ablative | tumpyamānāt | tumpyamānābhyām | tumpyamānebhyaḥ |
Genitive | tumpyamānasya | tumpyamānayoḥ | tumpyamānānām |
Locative | tumpyamāne | tumpyamānayoḥ | tumpyamāneṣu |