Declension table of ?tumpya

Deva

NeuterSingularDualPlural
Nominativetumpyam tumpye tumpyāni
Vocativetumpya tumpye tumpyāni
Accusativetumpyam tumpye tumpyāni
Instrumentaltumpyena tumpyābhyām tumpyaiḥ
Dativetumpyāya tumpyābhyām tumpyebhyaḥ
Ablativetumpyāt tumpyābhyām tumpyebhyaḥ
Genitivetumpyasya tumpyayoḥ tumpyānām
Locativetumpye tumpyayoḥ tumpyeṣu

Compound tumpya -

Adverb -tumpyam -tumpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria