Declension table of ?tumpitavatī

Deva

FeminineSingularDualPlural
Nominativetumpitavatī tumpitavatyau tumpitavatyaḥ
Vocativetumpitavati tumpitavatyau tumpitavatyaḥ
Accusativetumpitavatīm tumpitavatyau tumpitavatīḥ
Instrumentaltumpitavatyā tumpitavatībhyām tumpitavatībhiḥ
Dativetumpitavatyai tumpitavatībhyām tumpitavatībhyaḥ
Ablativetumpitavatyāḥ tumpitavatībhyām tumpitavatībhyaḥ
Genitivetumpitavatyāḥ tumpitavatyoḥ tumpitavatīnām
Locativetumpitavatyām tumpitavatyoḥ tumpitavatīṣu

Compound tumpitavati - tumpitavatī -

Adverb -tumpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria