Declension table of ?tumpita

Deva

NeuterSingularDualPlural
Nominativetumpitam tumpite tumpitāni
Vocativetumpita tumpite tumpitāni
Accusativetumpitam tumpite tumpitāni
Instrumentaltumpitena tumpitābhyām tumpitaiḥ
Dativetumpitāya tumpitābhyām tumpitebhyaḥ
Ablativetumpitāt tumpitābhyām tumpitebhyaḥ
Genitivetumpitasya tumpitayoḥ tumpitānām
Locativetumpite tumpitayoḥ tumpiteṣu

Compound tumpita -

Adverb -tumpitam -tumpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria