Declension table of ?tumpiṣyat

Deva

MasculineSingularDualPlural
Nominativetumpiṣyan tumpiṣyantau tumpiṣyantaḥ
Vocativetumpiṣyan tumpiṣyantau tumpiṣyantaḥ
Accusativetumpiṣyantam tumpiṣyantau tumpiṣyataḥ
Instrumentaltumpiṣyatā tumpiṣyadbhyām tumpiṣyadbhiḥ
Dativetumpiṣyate tumpiṣyadbhyām tumpiṣyadbhyaḥ
Ablativetumpiṣyataḥ tumpiṣyadbhyām tumpiṣyadbhyaḥ
Genitivetumpiṣyataḥ tumpiṣyatoḥ tumpiṣyatām
Locativetumpiṣyati tumpiṣyatoḥ tumpiṣyatsu

Compound tumpiṣyat -

Adverb -tumpiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria