Declension table of ?tumpiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetumpiṣyamāṇā tumpiṣyamāṇe tumpiṣyamāṇāḥ
Vocativetumpiṣyamāṇe tumpiṣyamāṇe tumpiṣyamāṇāḥ
Accusativetumpiṣyamāṇām tumpiṣyamāṇe tumpiṣyamāṇāḥ
Instrumentaltumpiṣyamāṇayā tumpiṣyamāṇābhyām tumpiṣyamāṇābhiḥ
Dativetumpiṣyamāṇāyai tumpiṣyamāṇābhyām tumpiṣyamāṇābhyaḥ
Ablativetumpiṣyamāṇāyāḥ tumpiṣyamāṇābhyām tumpiṣyamāṇābhyaḥ
Genitivetumpiṣyamāṇāyāḥ tumpiṣyamāṇayoḥ tumpiṣyamāṇānām
Locativetumpiṣyamāṇāyām tumpiṣyamāṇayoḥ tumpiṣyamāṇāsu

Adverb -tumpiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria