Declension table of ?tumpiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetumpiṣyamāṇaḥ tumpiṣyamāṇau tumpiṣyamāṇāḥ
Vocativetumpiṣyamāṇa tumpiṣyamāṇau tumpiṣyamāṇāḥ
Accusativetumpiṣyamāṇam tumpiṣyamāṇau tumpiṣyamāṇān
Instrumentaltumpiṣyamāṇena tumpiṣyamāṇābhyām tumpiṣyamāṇaiḥ tumpiṣyamāṇebhiḥ
Dativetumpiṣyamāṇāya tumpiṣyamāṇābhyām tumpiṣyamāṇebhyaḥ
Ablativetumpiṣyamāṇāt tumpiṣyamāṇābhyām tumpiṣyamāṇebhyaḥ
Genitivetumpiṣyamāṇasya tumpiṣyamāṇayoḥ tumpiṣyamāṇānām
Locativetumpiṣyamāṇe tumpiṣyamāṇayoḥ tumpiṣyamāṇeṣu

Compound tumpiṣyamāṇa -

Adverb -tumpiṣyamāṇam -tumpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria