Declension table of ?tumphitavatī

Deva

FeminineSingularDualPlural
Nominativetumphitavatī tumphitavatyau tumphitavatyaḥ
Vocativetumphitavati tumphitavatyau tumphitavatyaḥ
Accusativetumphitavatīm tumphitavatyau tumphitavatīḥ
Instrumentaltumphitavatyā tumphitavatībhyām tumphitavatībhiḥ
Dativetumphitavatyai tumphitavatībhyām tumphitavatībhyaḥ
Ablativetumphitavatyāḥ tumphitavatībhyām tumphitavatībhyaḥ
Genitivetumphitavatyāḥ tumphitavatyoḥ tumphitavatīnām
Locativetumphitavatyām tumphitavatyoḥ tumphitavatīṣu

Compound tumphitavati - tumphitavatī -

Adverb -tumphitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria