Declension table of ?tumphitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tumphitavān | tumphitavantau | tumphitavantaḥ |
Vocative | tumphitavan | tumphitavantau | tumphitavantaḥ |
Accusative | tumphitavantam | tumphitavantau | tumphitavataḥ |
Instrumental | tumphitavatā | tumphitavadbhyām | tumphitavadbhiḥ |
Dative | tumphitavate | tumphitavadbhyām | tumphitavadbhyaḥ |
Ablative | tumphitavataḥ | tumphitavadbhyām | tumphitavadbhyaḥ |
Genitive | tumphitavataḥ | tumphitavatoḥ | tumphitavatām |
Locative | tumphitavati | tumphitavatoḥ | tumphitavatsu |