सुबन्तावली ?तुम्फिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुम्फिष्यन्ती तुम्फिष्यन्त्यौ तुम्फिष्यन्त्यः
सम्बोधनम्तुम्फिष्यन्ति तुम्फिष्यन्त्यौ तुम्फिष्यन्त्यः
द्वितीयातुम्फिष्यन्तीम् तुम्फिष्यन्त्यौ तुम्फिष्यन्तीः
तृतीयातुम्फिष्यन्त्या तुम्फिष्यन्तीभ्याम् तुम्फिष्यन्तीभिः
चतुर्थीतुम्फिष्यन्त्यै तुम्फिष्यन्तीभ्याम् तुम्फिष्यन्तीभ्यः
पञ्चमीतुम्फिष्यन्त्याः तुम्फिष्यन्तीभ्याम् तुम्फिष्यन्तीभ्यः
षष्ठीतुम्फिष्यन्त्याः तुम्फिष्यन्त्योः तुम्फिष्यन्तीनाम्
सप्तमीतुम्फिष्यन्त्याम् तुम्फिष्यन्त्योः तुम्फिष्यन्तीषु

समास तुम्फिष्यन्ति तुम्फिष्यन्ती

अव्यय ॰तुम्फिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria