Declension table of ?tumphiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetumphiṣyamāṇā tumphiṣyamāṇe tumphiṣyamāṇāḥ
Vocativetumphiṣyamāṇe tumphiṣyamāṇe tumphiṣyamāṇāḥ
Accusativetumphiṣyamāṇām tumphiṣyamāṇe tumphiṣyamāṇāḥ
Instrumentaltumphiṣyamāṇayā tumphiṣyamāṇābhyām tumphiṣyamāṇābhiḥ
Dativetumphiṣyamāṇāyai tumphiṣyamāṇābhyām tumphiṣyamāṇābhyaḥ
Ablativetumphiṣyamāṇāyāḥ tumphiṣyamāṇābhyām tumphiṣyamāṇābhyaḥ
Genitivetumphiṣyamāṇāyāḥ tumphiṣyamāṇayoḥ tumphiṣyamāṇānām
Locativetumphiṣyamāṇāyām tumphiṣyamāṇayoḥ tumphiṣyamāṇāsu

Adverb -tumphiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria