Declension table of ?tumphiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tumphiṣyamāṇā | tumphiṣyamāṇe | tumphiṣyamāṇāḥ |
Vocative | tumphiṣyamāṇe | tumphiṣyamāṇe | tumphiṣyamāṇāḥ |
Accusative | tumphiṣyamāṇām | tumphiṣyamāṇe | tumphiṣyamāṇāḥ |
Instrumental | tumphiṣyamāṇayā | tumphiṣyamāṇābhyām | tumphiṣyamāṇābhiḥ |
Dative | tumphiṣyamāṇāyai | tumphiṣyamāṇābhyām | tumphiṣyamāṇābhyaḥ |
Ablative | tumphiṣyamāṇāyāḥ | tumphiṣyamāṇābhyām | tumphiṣyamāṇābhyaḥ |
Genitive | tumphiṣyamāṇāyāḥ | tumphiṣyamāṇayoḥ | tumphiṣyamāṇānām |
Locative | tumphiṣyamāṇāyām | tumphiṣyamāṇayoḥ | tumphiṣyamāṇāsu |