Declension table of ?tumphiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetumphiṣyamāṇaḥ tumphiṣyamāṇau tumphiṣyamāṇāḥ
Vocativetumphiṣyamāṇa tumphiṣyamāṇau tumphiṣyamāṇāḥ
Accusativetumphiṣyamāṇam tumphiṣyamāṇau tumphiṣyamāṇān
Instrumentaltumphiṣyamāṇena tumphiṣyamāṇābhyām tumphiṣyamāṇaiḥ tumphiṣyamāṇebhiḥ
Dativetumphiṣyamāṇāya tumphiṣyamāṇābhyām tumphiṣyamāṇebhyaḥ
Ablativetumphiṣyamāṇāt tumphiṣyamāṇābhyām tumphiṣyamāṇebhyaḥ
Genitivetumphiṣyamāṇasya tumphiṣyamāṇayoḥ tumphiṣyamāṇānām
Locativetumphiṣyamāṇe tumphiṣyamāṇayoḥ tumphiṣyamāṇeṣu

Compound tumphiṣyamāṇa -

Adverb -tumphiṣyamāṇam -tumphiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria