Declension table of ?tumphiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tumphiṣyamāṇaḥ | tumphiṣyamāṇau | tumphiṣyamāṇāḥ |
Vocative | tumphiṣyamāṇa | tumphiṣyamāṇau | tumphiṣyamāṇāḥ |
Accusative | tumphiṣyamāṇam | tumphiṣyamāṇau | tumphiṣyamāṇān |
Instrumental | tumphiṣyamāṇena | tumphiṣyamāṇābhyām | tumphiṣyamāṇaiḥ tumphiṣyamāṇebhiḥ |
Dative | tumphiṣyamāṇāya | tumphiṣyamāṇābhyām | tumphiṣyamāṇebhyaḥ |
Ablative | tumphiṣyamāṇāt | tumphiṣyamāṇābhyām | tumphiṣyamāṇebhyaḥ |
Genitive | tumphiṣyamāṇasya | tumphiṣyamāṇayoḥ | tumphiṣyamāṇānām |
Locative | tumphiṣyamāṇe | tumphiṣyamāṇayoḥ | tumphiṣyamāṇeṣu |