Declension table of ?tumphamāna

Deva

NeuterSingularDualPlural
Nominativetumphamānam tumphamāne tumphamānāni
Vocativetumphamāna tumphamāne tumphamānāni
Accusativetumphamānam tumphamāne tumphamānāni
Instrumentaltumphamānena tumphamānābhyām tumphamānaiḥ
Dativetumphamānāya tumphamānābhyām tumphamānebhyaḥ
Ablativetumphamānāt tumphamānābhyām tumphamānebhyaḥ
Genitivetumphamānasya tumphamānayoḥ tumphamānānām
Locativetumphamāne tumphamānayoḥ tumphamāneṣu

Compound tumphamāna -

Adverb -tumphamānam -tumphamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria