Declension table of ?tumpantī

Deva

FeminineSingularDualPlural
Nominativetumpantī tumpantyau tumpantyaḥ
Vocativetumpanti tumpantyau tumpantyaḥ
Accusativetumpantīm tumpantyau tumpantīḥ
Instrumentaltumpantyā tumpantībhyām tumpantībhiḥ
Dativetumpantyai tumpantībhyām tumpantībhyaḥ
Ablativetumpantyāḥ tumpantībhyām tumpantībhyaḥ
Genitivetumpantyāḥ tumpantyoḥ tumpantīnām
Locativetumpantyām tumpantyoḥ tumpantīṣu

Compound tumpanti - tumpantī -

Adverb -tumpanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria