Declension table of ?tumpamāna

Deva

NeuterSingularDualPlural
Nominativetumpamānam tumpamāne tumpamānāni
Vocativetumpamāna tumpamāne tumpamānāni
Accusativetumpamānam tumpamāne tumpamānāni
Instrumentaltumpamānena tumpamānābhyām tumpamānaiḥ
Dativetumpamānāya tumpamānābhyām tumpamānebhyaḥ
Ablativetumpamānāt tumpamānābhyām tumpamānebhyaḥ
Genitivetumpamānasya tumpamānayoḥ tumpamānānām
Locativetumpamāne tumpamānayoḥ tumpamāneṣu

Compound tumpamāna -

Adverb -tumpamānam -tumpamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria