Declension table of ?tumbyamāna

Deva

NeuterSingularDualPlural
Nominativetumbyamānam tumbyamāne tumbyamānāni
Vocativetumbyamāna tumbyamāne tumbyamānāni
Accusativetumbyamānam tumbyamāne tumbyamānāni
Instrumentaltumbyamānena tumbyamānābhyām tumbyamānaiḥ
Dativetumbyamānāya tumbyamānābhyām tumbyamānebhyaḥ
Ablativetumbyamānāt tumbyamānābhyām tumbyamānebhyaḥ
Genitivetumbyamānasya tumbyamānayoḥ tumbyamānānām
Locativetumbyamāne tumbyamānayoḥ tumbyamāneṣu

Compound tumbyamāna -

Adverb -tumbyamānam -tumbyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria