सुबन्तावली ?तुम्बुरRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुम्बुरः | तुम्बुरौ | तुम्बुराः |
सम्बोधनम् | तुम्बुर | तुम्बुरौ | तुम्बुराः |
द्वितीया | तुम्बुरम् | तुम्बुरौ | तुम्बुरान् |
तृतीया | तुम्बुरेण | तुम्बुराभ्याम् | तुम्बुरैः तुम्बुरेभिः |
चतुर्थी | तुम्बुराय | तुम्बुराभ्याम् | तुम्बुरेभ्यः |
पञ्चमी | तुम्बुरात् | तुम्बुराभ्याम् | तुम्बुरेभ्यः |
षष्ठी | तुम्बुरस्य | तुम्बुरयोः | तुम्बुराणाम् |
सप्तमी | तुम्बुरे | तुम्बुरयोः | तुम्बुरेषु |