सुबन्तावली ?तुम्बुकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुम्बुकः | तुम्बुकौ | तुम्बुकाः |
सम्बोधनम् | तुम्बुक | तुम्बुकौ | तुम्बुकाः |
द्वितीया | तुम्बुकम् | तुम्बुकौ | तुम्बुकान् |
तृतीया | तुम्बुकेन | तुम्बुकाभ्याम् | तुम्बुकैः तुम्बुकेभिः |
चतुर्थी | तुम्बुकाय | तुम्बुकाभ्याम् | तुम्बुकेभ्यः |
पञ्चमी | तुम्बुकात् | तुम्बुकाभ्याम् | तुम्बुकेभ्यः |
षष्ठी | तुम्बुकस्य | तुम्बुकयोः | तुम्बुकानाम् |
सप्तमी | तुम्बुके | तुम्बुकयोः | तुम्बुकेषु |