Declension table of ?tumbitavya

Deva

MasculineSingularDualPlural
Nominativetumbitavyaḥ tumbitavyau tumbitavyāḥ
Vocativetumbitavya tumbitavyau tumbitavyāḥ
Accusativetumbitavyam tumbitavyau tumbitavyān
Instrumentaltumbitavyena tumbitavyābhyām tumbitavyaiḥ tumbitavyebhiḥ
Dativetumbitavyāya tumbitavyābhyām tumbitavyebhyaḥ
Ablativetumbitavyāt tumbitavyābhyām tumbitavyebhyaḥ
Genitivetumbitavyasya tumbitavyayoḥ tumbitavyānām
Locativetumbitavye tumbitavyayoḥ tumbitavyeṣu

Compound tumbitavya -

Adverb -tumbitavyam -tumbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria