Declension table of ?tumbitavatī

Deva

FeminineSingularDualPlural
Nominativetumbitavatī tumbitavatyau tumbitavatyaḥ
Vocativetumbitavati tumbitavatyau tumbitavatyaḥ
Accusativetumbitavatīm tumbitavatyau tumbitavatīḥ
Instrumentaltumbitavatyā tumbitavatībhyām tumbitavatībhiḥ
Dativetumbitavatyai tumbitavatībhyām tumbitavatībhyaḥ
Ablativetumbitavatyāḥ tumbitavatībhyām tumbitavatībhyaḥ
Genitivetumbitavatyāḥ tumbitavatyoḥ tumbitavatīnām
Locativetumbitavatyām tumbitavatyoḥ tumbitavatīṣu

Compound tumbitavati - tumbitavatī -

Adverb -tumbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria