Declension table of ?tumbitavat

Deva

NeuterSingularDualPlural
Nominativetumbitavat tumbitavantī tumbitavatī tumbitavanti
Vocativetumbitavat tumbitavantī tumbitavatī tumbitavanti
Accusativetumbitavat tumbitavantī tumbitavatī tumbitavanti
Instrumentaltumbitavatā tumbitavadbhyām tumbitavadbhiḥ
Dativetumbitavate tumbitavadbhyām tumbitavadbhyaḥ
Ablativetumbitavataḥ tumbitavadbhyām tumbitavadbhyaḥ
Genitivetumbitavataḥ tumbitavatoḥ tumbitavatām
Locativetumbitavati tumbitavatoḥ tumbitavatsu

Adverb -tumbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria