Declension table of ?tumbitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tumbitavat | tumbitavantī tumbitavatī | tumbitavanti |
Vocative | tumbitavat | tumbitavantī tumbitavatī | tumbitavanti |
Accusative | tumbitavat | tumbitavantī tumbitavatī | tumbitavanti |
Instrumental | tumbitavatā | tumbitavadbhyām | tumbitavadbhiḥ |
Dative | tumbitavate | tumbitavadbhyām | tumbitavadbhyaḥ |
Ablative | tumbitavataḥ | tumbitavadbhyām | tumbitavadbhyaḥ |
Genitive | tumbitavataḥ | tumbitavatoḥ | tumbitavatām |
Locative | tumbitavati | tumbitavatoḥ | tumbitavatsu |