Declension table of ?tumbitavat

Deva

MasculineSingularDualPlural
Nominativetumbitavān tumbitavantau tumbitavantaḥ
Vocativetumbitavan tumbitavantau tumbitavantaḥ
Accusativetumbitavantam tumbitavantau tumbitavataḥ
Instrumentaltumbitavatā tumbitavadbhyām tumbitavadbhiḥ
Dativetumbitavate tumbitavadbhyām tumbitavadbhyaḥ
Ablativetumbitavataḥ tumbitavadbhyām tumbitavadbhyaḥ
Genitivetumbitavataḥ tumbitavatoḥ tumbitavatām
Locativetumbitavati tumbitavatoḥ tumbitavatsu

Compound tumbitavat -

Adverb -tumbitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria