Declension table of ?tumbitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tumbitavān | tumbitavantau | tumbitavantaḥ |
Vocative | tumbitavan | tumbitavantau | tumbitavantaḥ |
Accusative | tumbitavantam | tumbitavantau | tumbitavataḥ |
Instrumental | tumbitavatā | tumbitavadbhyām | tumbitavadbhiḥ |
Dative | tumbitavate | tumbitavadbhyām | tumbitavadbhyaḥ |
Ablative | tumbitavataḥ | tumbitavadbhyām | tumbitavadbhyaḥ |
Genitive | tumbitavataḥ | tumbitavatoḥ | tumbitavatām |
Locative | tumbitavati | tumbitavatoḥ | tumbitavatsu |