Declension table of ?tumbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetumbiṣyamāṇā tumbiṣyamāṇe tumbiṣyamāṇāḥ
Vocativetumbiṣyamāṇe tumbiṣyamāṇe tumbiṣyamāṇāḥ
Accusativetumbiṣyamāṇām tumbiṣyamāṇe tumbiṣyamāṇāḥ
Instrumentaltumbiṣyamāṇayā tumbiṣyamāṇābhyām tumbiṣyamāṇābhiḥ
Dativetumbiṣyamāṇāyai tumbiṣyamāṇābhyām tumbiṣyamāṇābhyaḥ
Ablativetumbiṣyamāṇāyāḥ tumbiṣyamāṇābhyām tumbiṣyamāṇābhyaḥ
Genitivetumbiṣyamāṇāyāḥ tumbiṣyamāṇayoḥ tumbiṣyamāṇānām
Locativetumbiṣyamāṇāyām tumbiṣyamāṇayoḥ tumbiṣyamāṇāsu

Adverb -tumbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria