Declension table of ?tumbiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetumbiṣyamāṇam tumbiṣyamāṇe tumbiṣyamāṇāni
Vocativetumbiṣyamāṇa tumbiṣyamāṇe tumbiṣyamāṇāni
Accusativetumbiṣyamāṇam tumbiṣyamāṇe tumbiṣyamāṇāni
Instrumentaltumbiṣyamāṇena tumbiṣyamāṇābhyām tumbiṣyamāṇaiḥ
Dativetumbiṣyamāṇāya tumbiṣyamāṇābhyām tumbiṣyamāṇebhyaḥ
Ablativetumbiṣyamāṇāt tumbiṣyamāṇābhyām tumbiṣyamāṇebhyaḥ
Genitivetumbiṣyamāṇasya tumbiṣyamāṇayoḥ tumbiṣyamāṇānām
Locativetumbiṣyamāṇe tumbiṣyamāṇayoḥ tumbiṣyamāṇeṣu

Compound tumbiṣyamāṇa -

Adverb -tumbiṣyamāṇam -tumbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria