Declension table of ?tumbiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetumbiṣyamāṇaḥ tumbiṣyamāṇau tumbiṣyamāṇāḥ
Vocativetumbiṣyamāṇa tumbiṣyamāṇau tumbiṣyamāṇāḥ
Accusativetumbiṣyamāṇam tumbiṣyamāṇau tumbiṣyamāṇān
Instrumentaltumbiṣyamāṇena tumbiṣyamāṇābhyām tumbiṣyamāṇaiḥ tumbiṣyamāṇebhiḥ
Dativetumbiṣyamāṇāya tumbiṣyamāṇābhyām tumbiṣyamāṇebhyaḥ
Ablativetumbiṣyamāṇāt tumbiṣyamāṇābhyām tumbiṣyamāṇebhyaḥ
Genitivetumbiṣyamāṇasya tumbiṣyamāṇayoḥ tumbiṣyamāṇānām
Locativetumbiṣyamāṇe tumbiṣyamāṇayoḥ tumbiṣyamāṇeṣu

Compound tumbiṣyamāṇa -

Adverb -tumbiṣyamāṇam -tumbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria