Declension table of ?tumbiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tumbiṣyamāṇaḥ | tumbiṣyamāṇau | tumbiṣyamāṇāḥ |
Vocative | tumbiṣyamāṇa | tumbiṣyamāṇau | tumbiṣyamāṇāḥ |
Accusative | tumbiṣyamāṇam | tumbiṣyamāṇau | tumbiṣyamāṇān |
Instrumental | tumbiṣyamāṇena | tumbiṣyamāṇābhyām | tumbiṣyamāṇaiḥ tumbiṣyamāṇebhiḥ |
Dative | tumbiṣyamāṇāya | tumbiṣyamāṇābhyām | tumbiṣyamāṇebhyaḥ |
Ablative | tumbiṣyamāṇāt | tumbiṣyamāṇābhyām | tumbiṣyamāṇebhyaḥ |
Genitive | tumbiṣyamāṇasya | tumbiṣyamāṇayoḥ | tumbiṣyamāṇānām |
Locative | tumbiṣyamāṇe | tumbiṣyamāṇayoḥ | tumbiṣyamāṇeṣu |