सुबन्तावली ?तुम्बयितव्य

Roma

पुमान्एकद्विबहु
प्रथमातुम्बयितव्यः तुम्बयितव्यौ तुम्बयितव्याः
सम्बोधनम्तुम्बयितव्य तुम्बयितव्यौ तुम्बयितव्याः
द्वितीयातुम्बयितव्यम् तुम्बयितव्यौ तुम्बयितव्यान्
तृतीयातुम्बयितव्येन तुम्बयितव्याभ्याम् तुम्बयितव्यैः तुम्बयितव्येभिः
चतुर्थीतुम्बयितव्याय तुम्बयितव्याभ्याम् तुम्बयितव्येभ्यः
पञ्चमीतुम्बयितव्यात् तुम्बयितव्याभ्याम् तुम्बयितव्येभ्यः
षष्ठीतुम्बयितव्यस्य तुम्बयितव्ययोः तुम्बयितव्यानाम्
सप्तमीतुम्बयितव्ये तुम्बयितव्ययोः तुम्बयितव्येषु

समास तुम्बयितव्य

अव्यय ॰तुम्बयितव्यम् ॰तुम्बयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria