Declension table of ?tumbayiṣyat

Deva

MasculineSingularDualPlural
Nominativetumbayiṣyan tumbayiṣyantau tumbayiṣyantaḥ
Vocativetumbayiṣyan tumbayiṣyantau tumbayiṣyantaḥ
Accusativetumbayiṣyantam tumbayiṣyantau tumbayiṣyataḥ
Instrumentaltumbayiṣyatā tumbayiṣyadbhyām tumbayiṣyadbhiḥ
Dativetumbayiṣyate tumbayiṣyadbhyām tumbayiṣyadbhyaḥ
Ablativetumbayiṣyataḥ tumbayiṣyadbhyām tumbayiṣyadbhyaḥ
Genitivetumbayiṣyataḥ tumbayiṣyatoḥ tumbayiṣyatām
Locativetumbayiṣyati tumbayiṣyatoḥ tumbayiṣyatsu

Compound tumbayiṣyat -

Adverb -tumbayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria