Declension table of ?tumbayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetumbayiṣyamāṇaḥ tumbayiṣyamāṇau tumbayiṣyamāṇāḥ
Vocativetumbayiṣyamāṇa tumbayiṣyamāṇau tumbayiṣyamāṇāḥ
Accusativetumbayiṣyamāṇam tumbayiṣyamāṇau tumbayiṣyamāṇān
Instrumentaltumbayiṣyamāṇena tumbayiṣyamāṇābhyām tumbayiṣyamāṇaiḥ tumbayiṣyamāṇebhiḥ
Dativetumbayiṣyamāṇāya tumbayiṣyamāṇābhyām tumbayiṣyamāṇebhyaḥ
Ablativetumbayiṣyamāṇāt tumbayiṣyamāṇābhyām tumbayiṣyamāṇebhyaḥ
Genitivetumbayiṣyamāṇasya tumbayiṣyamāṇayoḥ tumbayiṣyamāṇānām
Locativetumbayiṣyamāṇe tumbayiṣyamāṇayoḥ tumbayiṣyamāṇeṣu

Compound tumbayiṣyamāṇa -

Adverb -tumbayiṣyamāṇam -tumbayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria