सुबन्तावली ?तुम्बयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुम्बयन्ती तुम्बयन्त्यौ तुम्बयन्त्यः
सम्बोधनम्तुम्बयन्ति तुम्बयन्त्यौ तुम्बयन्त्यः
द्वितीयातुम्बयन्तीम् तुम्बयन्त्यौ तुम्बयन्तीः
तृतीयातुम्बयन्त्या तुम्बयन्तीभ्याम् तुम्बयन्तीभिः
चतुर्थीतुम्बयन्त्यै तुम्बयन्तीभ्याम् तुम्बयन्तीभ्यः
पञ्चमीतुम्बयन्त्याः तुम्बयन्तीभ्याम् तुम्बयन्तीभ्यः
षष्ठीतुम्बयन्त्याः तुम्बयन्त्योः तुम्बयन्तीनाम्
सप्तमीतुम्बयन्त्याम् तुम्बयन्त्योः तुम्बयन्तीषु

समास तुम्बयन्ति तुम्बयन्ती

अव्यय ॰तुम्बयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria