Declension table of ?tumbayamāna

Deva

MasculineSingularDualPlural
Nominativetumbayamānaḥ tumbayamānau tumbayamānāḥ
Vocativetumbayamāna tumbayamānau tumbayamānāḥ
Accusativetumbayamānam tumbayamānau tumbayamānān
Instrumentaltumbayamānena tumbayamānābhyām tumbayamānaiḥ tumbayamānebhiḥ
Dativetumbayamānāya tumbayamānābhyām tumbayamānebhyaḥ
Ablativetumbayamānāt tumbayamānābhyām tumbayamānebhyaḥ
Genitivetumbayamānasya tumbayamānayoḥ tumbayamānānām
Locativetumbayamāne tumbayamānayoḥ tumbayamāneṣu

Compound tumbayamāna -

Adverb -tumbayamānam -tumbayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria