सुबन्तावली तुम्बर

Roma

पुमान्एकद्विबहु
प्रथमातुम्बरः तुम्बरौ तुम्बराः
सम्बोधनम्तुम्बर तुम्बरौ तुम्बराः
द्वितीयातुम्बरम् तुम्बरौ तुम्बरान्
तृतीयातुम्बरेण तुम्बराभ्याम् तुम्बरैः
चतुर्थीतुम्बराय तुम्बराभ्याम् तुम्बरेभ्यः
पञ्चमीतुम्बरात् तुम्बराभ्याम् तुम्बरेभ्यः
षष्ठीतुम्बरस्य तुम्बरयोः तुम्बराणाम्
सप्तमीतुम्बरे तुम्बरयोः तुम्बरेषु

समास तुम्बर

अव्यय ॰तुम्बरम् ॰तुम्बरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria