Declension table of ?tumbantī

Deva

FeminineSingularDualPlural
Nominativetumbantī tumbantyau tumbantyaḥ
Vocativetumbanti tumbantyau tumbantyaḥ
Accusativetumbantīm tumbantyau tumbantīḥ
Instrumentaltumbantyā tumbantībhyām tumbantībhiḥ
Dativetumbantyai tumbantībhyām tumbantībhyaḥ
Ablativetumbantyāḥ tumbantībhyām tumbantībhyaḥ
Genitivetumbantyāḥ tumbantyoḥ tumbantīnām
Locativetumbantyām tumbantyoḥ tumbantīṣu

Compound tumbanti - tumbantī -

Adverb -tumbanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria