सुबन्तावली ?तुल्योद्योग

Roma

पुमान्एकद्विबहु
प्रथमातुल्योद्योगः तुल्योद्योगौ तुल्योद्योगाः
सम्बोधनम्तुल्योद्योग तुल्योद्योगौ तुल्योद्योगाः
द्वितीयातुल्योद्योगम् तुल्योद्योगौ तुल्योद्योगान्
तृतीयातुल्योद्योगेन तुल्योद्योगाभ्याम् तुल्योद्योगैः तुल्योद्योगेभिः
चतुर्थीतुल्योद्योगाय तुल्योद्योगाभ्याम् तुल्योद्योगेभ्यः
पञ्चमीतुल्योद्योगात् तुल्योद्योगाभ्याम् तुल्योद्योगेभ्यः
षष्ठीतुल्योद्योगस्य तुल्योद्योगयोः तुल्योद्योगानाम्
सप्तमीतुल्योद्योगे तुल्योद्योगयोः तुल्योद्योगेषु

समास तुल्योद्योग

अव्यय ॰तुल्योद्योगम् ॰तुल्योद्योगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria