Declension table of tulyaśveta

Deva

MasculineSingularDualPlural
Nominativetulyaśvetaḥ tulyaśvetau tulyaśvetāḥ
Vocativetulyaśveta tulyaśvetau tulyaśvetāḥ
Accusativetulyaśvetam tulyaśvetau tulyaśvetān
Instrumentaltulyaśvetena tulyaśvetābhyām tulyaśvetaiḥ tulyaśvetebhiḥ
Dativetulyaśvetāya tulyaśvetābhyām tulyaśvetebhyaḥ
Ablativetulyaśvetāt tulyaśvetābhyām tulyaśvetebhyaḥ
Genitivetulyaśvetasya tulyaśvetayoḥ tulyaśvetānām
Locativetulyaśvete tulyaśvetayoḥ tulyaśveteṣu

Compound tulyaśveta -

Adverb -tulyaśvetam -tulyaśvetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria