Declension table of ?tulyaśruti

Deva

FeminineSingularDualPlural
Nominativetulyaśrutiḥ tulyaśrutī tulyaśrutayaḥ
Vocativetulyaśrute tulyaśrutī tulyaśrutayaḥ
Accusativetulyaśrutim tulyaśrutī tulyaśrutīḥ
Instrumentaltulyaśrutyā tulyaśrutibhyām tulyaśrutibhiḥ
Dativetulyaśrutyai tulyaśrutaye tulyaśrutibhyām tulyaśrutibhyaḥ
Ablativetulyaśrutyāḥ tulyaśruteḥ tulyaśrutibhyām tulyaśrutibhyaḥ
Genitivetulyaśrutyāḥ tulyaśruteḥ tulyaśrutyoḥ tulyaśrutīnām
Locativetulyaśrutyām tulyaśrutau tulyaśrutyoḥ tulyaśrutiṣu

Compound tulyaśruti -

Adverb -tulyaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria