सुबन्तावली ?तुल्यविक्रमाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुल्यविक्रमा | तुल्यविक्रमे | तुल्यविक्रमाः |
सम्बोधनम् | तुल्यविक्रमे | तुल्यविक्रमे | तुल्यविक्रमाः |
द्वितीया | तुल्यविक्रमाम् | तुल्यविक्रमे | तुल्यविक्रमाः |
तृतीया | तुल्यविक्रमया | तुल्यविक्रमाभ्याम् | तुल्यविक्रमाभिः |
चतुर्थी | तुल्यविक्रमायै | तुल्यविक्रमाभ्याम् | तुल्यविक्रमाभ्यः |
पञ्चमी | तुल्यविक्रमायाः | तुल्यविक्रमाभ्याम् | तुल्यविक्रमाभ्यः |
षष्ठी | तुल्यविक्रमायाः | तुल्यविक्रमयोः | तुल्यविक्रमाणाम् |
सप्तमी | तुल्यविक्रमायाम् | तुल्यविक्रमयोः | तुल्यविक्रमासु |