Declension table of ?tulyavaṃśa

Deva

MasculineSingularDualPlural
Nominativetulyavaṃśaḥ tulyavaṃśau tulyavaṃśāḥ
Vocativetulyavaṃśa tulyavaṃśau tulyavaṃśāḥ
Accusativetulyavaṃśam tulyavaṃśau tulyavaṃśān
Instrumentaltulyavaṃśena tulyavaṃśābhyām tulyavaṃśaiḥ tulyavaṃśebhiḥ
Dativetulyavaṃśāya tulyavaṃśābhyām tulyavaṃśebhyaḥ
Ablativetulyavaṃśāt tulyavaṃśābhyām tulyavaṃśebhyaḥ
Genitivetulyavaṃśasya tulyavaṃśayoḥ tulyavaṃśānām
Locativetulyavaṃśe tulyavaṃśayoḥ tulyavaṃśeṣu

Compound tulyavaṃśa -

Adverb -tulyavaṃśam -tulyavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria