Declension table of tulyatva

Deva

NeuterSingularDualPlural
Nominativetulyatvam tulyatve tulyatvāni
Vocativetulyatva tulyatve tulyatvāni
Accusativetulyatvam tulyatve tulyatvāni
Instrumentaltulyatvena tulyatvābhyām tulyatvaiḥ
Dativetulyatvāya tulyatvābhyām tulyatvebhyaḥ
Ablativetulyatvāt tulyatvābhyām tulyatvebhyaḥ
Genitivetulyatvasya tulyatvayoḥ tulyatvānām
Locativetulyatve tulyatvayoḥ tulyatveṣu

Compound tulyatva -

Adverb -tulyatvam -tulyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria