सुबन्तावली ?तुल्यनिन्दास्तुति

Roma

नपुंसकम्एकद्विबहु
प्रथमातुल्यनिन्दास्तुति तुल्यनिन्दास्तुतिनी तुल्यनिन्दास्तुतीनि
सम्बोधनम्तुल्यनिन्दास्तुति तुल्यनिन्दास्तुतिनी तुल्यनिन्दास्तुतीनि
द्वितीयातुल्यनिन्दास्तुति तुल्यनिन्दास्तुतिनी तुल्यनिन्दास्तुतीनि
तृतीयातुल्यनिन्दास्तुतिना तुल्यनिन्दास्तुतिभ्याम् तुल्यनिन्दास्तुतिभिः
चतुर्थीतुल्यनिन्दास्तुतिने तुल्यनिन्दास्तुतिभ्याम् तुल्यनिन्दास्तुतिभ्यः
पञ्चमीतुल्यनिन्दास्तुतिनः तुल्यनिन्दास्तुतिभ्याम् तुल्यनिन्दास्तुतिभ्यः
षष्ठीतुल्यनिन्दास्तुतिनः तुल्यनिन्दास्तुतिनोः तुल्यनिन्दास्तुतीनाम्
सप्तमीतुल्यनिन्दास्तुतिनि तुल्यनिन्दास्तुतिनोः तुल्यनिन्दास्तुतिषु

समास तुल्यनिन्दास्तुति

अव्यय ॰तुल्यनिन्दास्तुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria