सुबन्तावली ?तुल्यनक्तन्दिन

Roma

नपुंसकम्एकद्विबहु
प्रथमातुल्यनक्तन्दिनम् तुल्यनक्तन्दिने तुल्यनक्तन्दिनानि
सम्बोधनम्तुल्यनक्तन्दिन तुल्यनक्तन्दिने तुल्यनक्तन्दिनानि
द्वितीयातुल्यनक्तन्दिनम् तुल्यनक्तन्दिने तुल्यनक्तन्दिनानि
तृतीयातुल्यनक्तन्दिनेन तुल्यनक्तन्दिनाभ्याम् तुल्यनक्तन्दिनैः
चतुर्थीतुल्यनक्तन्दिनाय तुल्यनक्तन्दिनाभ्याम् तुल्यनक्तन्दिनेभ्यः
पञ्चमीतुल्यनक्तन्दिनात् तुल्यनक्तन्दिनाभ्याम् तुल्यनक्तन्दिनेभ्यः
षष्ठीतुल्यनक्तन्दिनस्य तुल्यनक्तन्दिनयोः तुल्यनक्तन्दिनानाम्
सप्तमीतुल्यनक्तन्दिने तुल्यनक्तन्दिनयोः तुल्यनक्तन्दिनेषु

समास तुल्यनक्तन्दिन

अव्यय ॰तुल्यनक्तन्दिनम् ॰तुल्यनक्तन्दिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria