सुबन्तावली ?तुल्यलक्ष्मन्

Roma

पुमान्एकद्विबहु
प्रथमातुल्यलक्ष्मा तुल्यलक्ष्माणौ तुल्यलक्ष्माणः
सम्बोधनम्तुल्यलक्ष्मन् तुल्यलक्ष्माणौ तुल्यलक्ष्माणः
द्वितीयातुल्यलक्ष्माणम् तुल्यलक्ष्माणौ तुल्यलक्ष्मणः
तृतीयातुल्यलक्ष्मणा तुल्यलक्ष्मभ्याम् तुल्यलक्ष्मभिः
चतुर्थीतुल्यलक्ष्मणे तुल्यलक्ष्मभ्याम् तुल्यलक्ष्मभ्यः
पञ्चमीतुल्यलक्ष्मणः तुल्यलक्ष्मभ्याम् तुल्यलक्ष्मभ्यः
षष्ठीतुल्यलक्ष्मणः तुल्यलक्ष्मणोः तुल्यलक्ष्मणाम्
सप्तमीतुल्यलक्ष्मणि तुल्यलक्ष्मणोः तुल्यलक्ष्मसु

समास तुल्यलक्ष्म

अव्यय ॰तुल्यलक्ष्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria