Declension table of ?tulyajātīya

Deva

MasculineSingularDualPlural
Nominativetulyajātīyaḥ tulyajātīyau tulyajātīyāḥ
Vocativetulyajātīya tulyajātīyau tulyajātīyāḥ
Accusativetulyajātīyam tulyajātīyau tulyajātīyān
Instrumentaltulyajātīyena tulyajātīyābhyām tulyajātīyaiḥ tulyajātīyebhiḥ
Dativetulyajātīyāya tulyajātīyābhyām tulyajātīyebhyaḥ
Ablativetulyajātīyāt tulyajātīyābhyām tulyajātīyebhyaḥ
Genitivetulyajātīyasya tulyajātīyayoḥ tulyajātīyānām
Locativetulyajātīye tulyajātīyayoḥ tulyajātīyeṣu

Compound tulyajātīya -

Adverb -tulyajātīyam -tulyajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria