Declension table of ?tulyagariman

Deva

MasculineSingularDualPlural
Nominativetulyagarimā tulyagarimāṇau tulyagarimāṇaḥ
Vocativetulyagariman tulyagarimāṇau tulyagarimāṇaḥ
Accusativetulyagarimāṇam tulyagarimāṇau tulyagarimṇaḥ
Instrumentaltulyagarimṇā tulyagarimabhyām tulyagarimabhiḥ
Dativetulyagarimṇe tulyagarimabhyām tulyagarimabhyaḥ
Ablativetulyagarimṇaḥ tulyagarimabhyām tulyagarimabhyaḥ
Genitivetulyagarimṇaḥ tulyagarimṇoḥ tulyagarimṇām
Locativetulyagarimṇi tulyagarimaṇi tulyagarimṇoḥ tulyagarimasu

Compound tulyagarima -

Adverb -tulyagarimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria