Declension table of ?tulyadarśana

Deva

MasculineSingularDualPlural
Nominativetulyadarśanaḥ tulyadarśanau tulyadarśanāḥ
Vocativetulyadarśana tulyadarśanau tulyadarśanāḥ
Accusativetulyadarśanam tulyadarśanau tulyadarśanān
Instrumentaltulyadarśanena tulyadarśanābhyām tulyadarśanaiḥ tulyadarśanebhiḥ
Dativetulyadarśanāya tulyadarśanābhyām tulyadarśanebhyaḥ
Ablativetulyadarśanāt tulyadarśanābhyām tulyadarśanebhyaḥ
Genitivetulyadarśanasya tulyadarśanayoḥ tulyadarśanānām
Locativetulyadarśane tulyadarśanayoḥ tulyadarśaneṣu

Compound tulyadarśana -

Adverb -tulyadarśanam -tulyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria