Declension table of ?tulyāvastha

Deva

NeuterSingularDualPlural
Nominativetulyāvastham tulyāvasthe tulyāvasthāni
Vocativetulyāvastha tulyāvasthe tulyāvasthāni
Accusativetulyāvastham tulyāvasthe tulyāvasthāni
Instrumentaltulyāvasthena tulyāvasthābhyām tulyāvasthaiḥ
Dativetulyāvasthāya tulyāvasthābhyām tulyāvasthebhyaḥ
Ablativetulyāvasthāt tulyāvasthābhyām tulyāvasthebhyaḥ
Genitivetulyāvasthasya tulyāvasthayoḥ tulyāvasthānām
Locativetulyāvasthe tulyāvasthayoḥ tulyāvastheṣu

Compound tulyāvastha -

Adverb -tulyāvastham -tulyāvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria