Declension table of ?tulyātulyā

Deva

FeminineSingularDualPlural
Nominativetulyātulyā tulyātulye tulyātulyāḥ
Vocativetulyātulye tulyātulye tulyātulyāḥ
Accusativetulyātulyām tulyātulye tulyātulyāḥ
Instrumentaltulyātulyayā tulyātulyābhyām tulyātulyābhiḥ
Dativetulyātulyāyai tulyātulyābhyām tulyātulyābhyaḥ
Ablativetulyātulyāyāḥ tulyātulyābhyām tulyātulyābhyaḥ
Genitivetulyātulyāyāḥ tulyātulyayoḥ tulyātulyānām
Locativetulyātulyāyām tulyātulyayoḥ tulyātulyāsu

Adverb -tulyātulyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria